Himachal Pradesh HPTET N-2512 - Free Online Practice Test

101. किरातार्जुनीय प्रतिकारस्य अन्तिमं पदम्
102. किरातार्जुनीय “किरातः” कः ?
103. “रसः” इति पदस्य कीदृशः ?
104. काव्यप्रकाशस्य मङ्गललोके कस्य प्रशंसा कृतम् ?
105. “अग्निमित्र” इति कस्मात् आचार्यस्य उपाधिः ?
106. “सर्वत्र प्रतिरसितं वसन्ती मनःशरणं च” इति कस्य लक्षणम् ?
107. रामायणे रसः कः ?
108. संस्कृतसाहित्ये किं काव्यं आदिकाव्यम् ?
109. महाभारते कति श्लोकाः सन्ति ?
110. आश्रमा: कति भवन्ति ?