Himachal Pradesh HPTET N-2512 - Free Online Practice Test

81. "आशा बन्धुः" इत्यस्य काव्यकारः
82. “एको रसः करुण एव” इति कुतो उद्धृतम् ?
83. “वसन्तोऽयं” कस्य ग्रन्थस्य नाटिका ?
84. “प्रशासनत्रयी” कथं ?
85. “अभिज्ञानशाकुन्तले” विदूषकः कः ?
86. “काव्यस्य आत्मा ध्वनिः” इति काव्यलक्षणं कस्य आचार्यस्य ?
87. “रे रे चालक ! सावधान मनसा मित्रं क्षणं श्रुत्वाम्” इत्यस्य छन्दः ?
88. रामायणप्रभृतिं किम् ?
89. कस्य काव्यं “महाकाव्येषु” कथ्यते ?
90. मम्मटस्य कति काव्यगुणाः ?